The Ram Raksha Stotra is a very old prayer. It is written in Sanskrit. It is a song by Lord Rama. The word Raksha means protection. So this prayer means “Rama’s protection song.” Many people say it every day to feel safe and happy.
Basic Details
Name: Ram Raksha Stotra
Language: Sanskrit
Type: Prayer / Stotra / Hymn
Dedicated to: Lord Rama
Meaning of Name: Ram Raksha means “Protection by Lord Rama”
Written by: Sage Budha Kaushika
Theme: Devotion, courage, and divine protection
Meaning of the Song
The main theme is safety and peace. In this song, people ask Lord Rama to save them from problems, fear, and danger. Lord Rama is shown as kind, strong, and brave. The song tells us that if we pray to Rama, he will take care of us like a parent takes care of a child.
The song says that Lord Rama’s name is very powerful. His name works like a shield. If we say his name with love, nothing can hurt us. This song talks about the calmness, strength, and beauty of Rama. It says his blessings give courage, health, and peace.
Ram Raksha Stotra Lyrics In Hindi & English Translation
| हिंदी | English | 
|---|---|
| श्री रामरक्षा स्तोत्रम | Shri Rama Raksha Stotram | 
| ॐ अस्य श्रीरामरक्षास्तोत्रमंत्रस्य | Om Asya Shri Ramaraksha Stotramantrasya | 
| बुधकौशिक ऋषि | Budhakaushika Rishi | 
| श्री सीताराम चंद्रदेवता | Shri Sitaram Chandrodevata | 
| अनुस्टुप छंदः | Anushtup Chandah | 
| सीता शक्ति | Sita Shakti | 
| श्री हनुमान कीलक | Shrima Hanuman Kilak | 
| श्रीरामचंद्र की प्रीति हेतु विराट रक्षार्थ | Shri Ramachandra Prityarthe Virathaya Ramaraksha | 
| ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं पीतं वासोवसन्नं नवकमलदलस्पर्शि नेत्रं प्रसन्नम् | Meditate upon the one with long arms, holding a bow and arrows, seated on a lotus, wearing yellow garments, eyes like lotus petals, face serene | 
| वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं | Seated on the left, with a lotus face like Sita, eyes like fresh lotuses, complexion like rain clouds | 
| नाना अलंकार दीप्तं दधत जटामंडल रामा चंद्रम् | Adorned with many ornaments, hair tied in a bun, that is Rama Chandra | 
| चरितं रघुनाथस्य शतकोटि प्रविस्तरम् | The deeds of Lord Raghunath extend over hundreds of millions | 
| एकैकमक्षरं पुम्सां महापातक नाशनम् | Each syllable destroys great sins of men | 
| ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् | Meditating on Rama, dark as the blue lotus, with eyes like water lilies | 
| जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् | With Janaki and Lakshmana, crowned with hair bun ornament | 
| शास्त्यून धनुर्बाण पाणिं नक्तं चारान्तकम् | Holding bow and arrow, destroyer of enemies, protector of the world | 
| स्वलीला जगत्रातु, माविर्भूतमजं विभुम् | Engaged in playful acts, protector of the world, mighty, unborn, supreme | 
| विश्वमित्रप्रियः श्रुति | Beloved of Sage Vishvamitra, according to scripture | 
| घ्राणं पाततु मखत्रातः, समित्रिवत्सलः | Protect the nose from enemies, O friend of all friends | 
| जिह्वां विद्यानिधिः पातु, कण्ठं भरतवन्दितः | Protect the tongue, O treasure of knowledge; protect the neck, revered by Bharata | 
| स्कन्धौ दिव्यायुधः पातु, भुजौ भग्नेशकर्मुकः | Protect the shoulders, divine weapons in hand, protect the arms, with broken bow | 
| करौ सीतापतिः पातु, हृदयं जामदग्न्यजित | Protect the hands, O Lord of Sita, protect the heart | 
| मध्यं पातु खरध्वंसी, नाभिं जाम्बवादाश्रयः | Protect the torso from enemies, protect the navel, abode of strength | 
| सुग्रीवेशः कटीं पातु, शक्ति नी हनुमत प्रभुः | Protect the waist, O Lord Hanuman, endowed with strength | 
| ऊरू रघूत्तमः पातु, रक्ष कुल विनाशकृत | Protect the thighs, O best of Raghu dynasty, destroyer of rakshasas | 
| जानुनी सेतुकृत पातु, जंघे दशमुखान्तकः | Protect the knees, bridge-maker, destroyer of ten-headed demon | 
| पादौ विभीषणश्रीदा पातु, रामो अखिलं वपुः | Protect the feet, O Vibhishana’s benefactor, protect the whole body, O Rama | 
| रामेति रामभद्रेति रामचंद्रति व स्मरण | Meditate on Rama, remember Rama, think of Rama Chandra | 
| पापैर्भुक्तिं मुक्तिṃ लभते | By meditating, one attains liberation and freedom from sins | 
| जगज्जैत्रैका मन्त्रैणा रामनाम्ना अभि रक्षितम् | The world is protected by the single mantra of Rama’s name | 
| यः कण्ठे धारयेत्, तस्य करस्थाः सर्वसिद्धयः | Whoever keeps this mantra in the throat, all their deeds succeed | 
| वज्रपञ्जरा नामेदं यो रामकवचं स्मरेत् | Whoever recites this Ram Kavach is protected as by a diamond shield | 
| अव्याहताज्ञः सर्वत्र लभते जयमंगलम् | Obeying it perfectly, one attains victory and auspiciousness everywhere | 
| आरामः कल्पवृक्षाणां, विरामः सकलापदाम् | Rest and joy, like the wish-fulfilling trees, fulfilling all desires | 
| अभिराम स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः | Delight of all women, Lord Rama, glorious, is our protector | 
| तरुणौ रूपसंपन्नौ, सुकुमारौ महाबलौ | Youthful, beautiful, delicate yet mighty | 
| पुंडरीक विशालाक्षौ, चीरकृष्णाजिनाम्बरौ | Lotus-eyed, wearing dark garments | 
| फलं मूलाशिनौ, दशरथसैत बंधु रामलक्ष्मणौ | Eating fruits and roots, along with brother Ram and Lakshman, sons of Dasharatha | 
| शरण्यः सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् | Protector of all beings, best among archers | 
| रक्ष कुल निहन्तारौ, त्रायेतां नो रघूत्मा | Destroyer of demons, O Raghutma, protect us | 
| अत्ता सज्य धनुषा, विषुस्पृशा, वक्षयशुगा निषङ्गसंगिनौ | Equipped with bow and arrows, piercing the enemies, strong in combat | 
| रक्षणाय मम रामलक्षणा वग्रतः, पथि सदैव गच्छताम् | For protection, may Rama and Lakshmana always guide my path | 
| सन्नद्धः कवची, खड्गी, छपबाणधरः युबा | Equipped with armor, sword, shield, and arrows | 
| गच्छन् मनोरथान्नश्च, रामः पातु स लक्ष्मणः | Rama and Lakshmana protect while moving to fulfill desires | 
| रामो दशरथिश् शूरो, लक्ष्मणानुचरः बलि | Rama, son of Dasharatha, brave; Lakshmana, his follower, strong | 
| काकुत्सः पुरुषः पूर्णः, कौसल्या यो रघूत्तमः | Kakutstha, the perfect man, son of Kausalya, best of Raghu dynasty | 
| इत्येतानि जपेन, नित्यं मद्भक्तः श्रद्धयान्वितः | By reciting these, devotees with faith attain blessings daily | 
| अश्वमेधाधिकं पुण्यं, सम्प्राप्नोति न संशयः | Attains merits equivalent to Ashwamedha sacrifice, no doubt | 
| श्रीरामचंद्र चरणौ मनसा स्मरिम | Meditate upon the feet of Shri Rama Chandra | 
| श्रीरामचंद्र चरणौ वाचसा | Meditate upon the feet of Shri Rama Chandra with speech | 
| श्रीरामचंद्र चरणौ शिरसा नमामि | I bow my head to the feet of Shri Rama Chandra | 
| श्रीरामचंद्र चरणु प्रपद्ये | I surrender at the feet of Shri Rama Chandra | 
| माता रामो, पिता रामचंद्रः | Rama is mother, Rama Chandra is father | 
| स्वामी रामो, सखा रामचंद्रः | Rama is lord, Rama Chandra is friend | 
| रामचंद्र दयालुः | Rama Chandra is compassionate | 
| लोकाभिरामं रघुकुल, तिलक राघव, रावणः | Delight of the world, of Raghu dynasty, Rama’s mark, enemy Ravana | 
| मनोजवम्, मरुत तुल्य वेगम् | Swift as mind, as fast as the wind | 
| जितेन्द्रियम्, बुद्धिमताम् वरिष्टम् | Conqueror of senses, most intelligent | 
| वातार्मयं वानरयूथ प्रमुखम् | Leading the army of monkeys, composed of wind element | 
| श्रीरामदाम् शरणं प्रपद्ये | I surrender to Shri Rama’s army | 
| कूजन्तं राम रामेति, मधुरं मधुराक्षरम् | Chanting “Rama, Rama”, sweet and melodious syllables | 
| आरूढ्य कविता शाखा, वन्दे वाल्मीकि कोकिलम् | Ascending the poetic branch, I salute Valmiki’s cuckoo | 
| आपदा आपहर्तारं, दातारं सर्व संपदाम् | Remover of hardships, bestower of all wealth | 
| लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् | Delight of the world, Shri Rama, I bow repeatedly | 
| भरजनं भवबीजानां, मर्जनं सुख संपदाम् | Destroyer of worldly sorrows, provider of happiness and prosperity | 
| तर्जनं यमदूतानां, राम रामेति गर्जनम् | Terrifier of Yamadutas, roaring “Rama, Rama” | 
Rama Raksha Stotram In English Mix
Om Asya Shri Ramaraksha Stotramantrasya
Budhakaushika Rishi
Shri Sitaram Chandrodevata
Anushtup Chandah
Sita Shakti
Shrima Hanuman Kilak
Shri Ramakchandra Prityarthe Virathaya Ramaraksha
dhyānam
dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam ॥
vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥
The stōtram
charitaṃ raghunāthasya śatakōṭi pravistaram ॥
ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥ 1 ॥
The dhyātvā nīlōtpala śyāmaṃ rāmaṃ rājīvalōchanam ।
jānakī lakṣmaṇōpētaṃ jaṭāmukuṭa maṇḍitam ॥ 2 ॥
The sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ।
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ॥ 3 ॥
The path of the great sages is the path of the great sages.
The path of the great sages is the path of the great sages. ॥ 4 ॥
The causal appearance of viśvamitrapriyah śṛti.
ghrāṇaṃ patatu makhatrātā face samitrivatsalaḥ ॥ 5 ॥
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ।
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ।
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ॥ 7 ॥
sugrīvēśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ।
ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥
The jānunī sētukṛt-pātu jaṅghē daśamukhāntakaḥ ।
pādau vibhīṣaṇaśrīdaḥ pātu rāmō’khilaṃ vapuḥ ॥ 9 ॥
The path of the rakshasa is the path of
the sukhi, the path of the virtuous,
leaf-bottle-wall-skin-skin-skin.
O Ramamabhi, you are protected by the power of this draṣṭumapi. 11 ॥
Rameti Ramabhadreti Ramachandrati Va Smaran.
pāpairbhuktiṁ muktiṁ is found in the narrow lip. 12 ॥
jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam ।
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥
vajrapañjara nāmēdaṃ yō rāmakavachaṃ smell ।
avyāhatājñaḥ sarvatra labhatē jayamaṅgaḻam ॥ 14 ॥
The dream of the Buddha is like the
dream of the Buddha, the Buddha of the Buddha. 15
ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām ।
abhirāma-strilōkānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥
taruṇau rūpasampannau sukumārau mahābalau ।
puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 17 ॥
phalamūlāśinau water-tasting brahmacharinau.
son Dasarathasaita brother Ramalakshmanau ॥ 18 ॥
śaraṇyau sarvasattvānāṃ śrēṣṭhau sarvadhanuṣmatām ।
rakṣaḥkula nihantārau trāyētāṃ nō raghūttamau ॥ 19 ॥
ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau ।
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gachChatām ॥ 20 ॥
sannaddhaḥ kavachī khaḍgī chapabāṇadharō yuvā.
gachChan manōrathānnaścha (manōrathō’smākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥
Rāmō Dāśarathi śśūrō lakṣmaṇānucharō balī ।
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥
The Vedanta Vedas of the Puranas of the Purusha,
the Supreme Being
ityētāni japēnnityaṃ madbhaktaḥ śraddhayānvitaḥ ।
aśvamēdhādhikaṃ puṇyaṃ samprāpnōti na saṃśayaḥ ॥ 24 ॥
The Lord is the one who guides the path of the world . ॥ 25 ॥
Rama, Lakshmana, Purvaja, Raghuvara,
Sitapatis, Sundaram, Kakutstha, Karuna, Guanidhi, Viprapriya, Dharmakam.
Rajaendra, Satyasandha, Dasarathatanaya, Shyamala, Shantamurtim,
Vande, Lokabhirama, Raghukul, Tilak, Raghav, Ravana. 26.
rāmāya rāmābhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥
śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma ।
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma ॥ 28 ॥
Sri Rama Chandra Charanau Manasa Smarima
Sri Rama Chandra Charanau Vachasa Eclipse.
Śrīrama Chandra Charanau Shirasa Namami
Śrīrama Chandra Charaṇu Prapadyya ॥ 29 ॥
mata Ramō mat-pita Ramachandrah
Svāmī Ramō mat-Sakh Ramachandrah.
Ramachandra dayaḻuḥ,
in all things, is righteous, naive, and infinite. 30 ॥
on the south Lakshmana Yasya Vame tea (tu) Janakatmaja.
Raghunandanam with you is complete supremacy. 31 ॥
lōkābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanētraṃ raghuvaṃśanātham ।
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadyē ॥ 32 ॥
manojavam maruta tulya vegam
jitendriyam buddhimatām variṣtām.
Vatātmayaṁ vānarayūtha chiefly
Śrīrāmadām śaraṇaṁ prapadyaṁ ॥ 33 ॥
kūjantaṃ rāmarāmēti madhuraṃ madhurākṣaram ॥
āruhyakavitā śākhāṃ vandē vālmīki kōkilam ॥ 34 ॥
āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyōbhūyō namāmyaham ॥ 35 ॥
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ॥
tarjanaṃ yamadūtānāṃ rāma rāmēti garjanam ॥ 36 ॥
Conclusion
The Ram Raksha Stotra is more than just a song. This song is a wall of protection. This song makes us strong and brave and helps us to remove all the fears from us. The meaning of this song is that God will protect you from every danger if you pray to Lord Rama. People feel happy, safe, and close to God when they chant it.
									 
					