Close Menu
    Facebook X (Twitter) Instagram
    Hindilyricsgo
    • Home
    • Hindi lyrics
    • Tamil lyrics
    • Telegu lyrics
    • Malayalam Lyrics
    • Entertainment
    Hindilyricsgo
    Telegu lyrics

    Kanakadhara Stotram Lyrics In Telugu

    By JESSICA DEABREU
    Facebook Twitter Pinterest LinkedIn Tumblr Email
    kanakadhara stotram lyrics in telugu

    Kanakadhara Stotram is a sacred Sanskrit hymn composed by Adi Shankaracharya, dedicated to Goddess Lakshmi, the deity of wealth and prosperity. These powerful verses are believed to bring divine blessings, remove financial obstacles, and attract abundance.

    The stotram, when recited with devotion in Telugu or any language, invokes the grace of Goddess Lakshmi for spiritual and material well-being. It is widely chanted during auspicious occasions and is revered for its poetic beauty and spiritual depth in Hindu tradition.

    Basic Details:

    • Title: Kanakadhara Stotram

    • Language (Lyrics): Telugu

    • Original Composer: Adi Shankaracharya

    • Purpose: Invocation of Goddess Lakshmi

    • Genre: Hindu Devotional Hymn (Stotra)

    • Benefits: Brings wealth, removes poverty, grants blessings

    • Chanted On: Fridays, Diwali, Lakshmi Puja

    Kanakadhara Stotram Lyrics In Telugu & English Translation

    Line No. Telugu Lyrics English Transliteration
    1 వందే వందారు మందారమిందిరానందకందలమ్ । Vande vandāru mandāramindirānandakandalam.
    అమందానందసందోహ బంధురం సింధురాననమ్ ॥ Amandānandasandoha bandhuram sindhurānanam.
    2 అంగం హరేః పులకభూషణమాశ్రయంతీ Angam hareḥ pulakabhūṣaṇamāśrayantī
    భృంగాంగనేవ ముకుళాభరణం తమాలమ్ । Bhṛngāṅganeva mukulābharaṇaṁ tamālam.
    3 అంగీకృతాఖిలవిభూతిరపాంగలీలా Aṅgīkṛtākhilavibhūtirapāṅgalīlā
    మాంగళ్యదాస్తు మమ మంగళదేవతాయాః ॥ 1 ॥ Māṅgaḷyadāstu mama maṅgaḷadevatāyāḥ.
    4 ముగ్ధా ముహుర్విదధతీ వదనే మురారేః Mugdhā muhurvidadhatī vadane murāreḥ
    ప్రేమత్రపాప్రణిహితాని గతాగతాని । Prematrapāpraniḥitāni gatāgatāni.
    5 మాలా దృశోర్మధుకరీవ మహోత్పలే యా Mālā dṛśormadhukarīva mahōtpale yā
    సా మే శ్రియం దిశతు సాగరసంభవాయాః ॥ 2 ॥ Sā mē śriyaṁ diśatu sāgarasambhavāyāḥ.
    6 ఆమీలితాక్షమధిగమ్య ముదా ముకుందం- Āmīlitākṣamadhigamya mudā mukundaṁ-
    ఆనందకందమనిమేషమనంగతంత్రమ్ । Ānandakandamanimeṣamanangatantram.
    7 ఆకేకరస్థితకనీనికపక్ష్మనేత్రం Ākēkarasthitakanīnikapakṣmanētraṁ
    భూత్యై భవేన్మమ భుజంగశయాంగనాయాః ॥ 3 ॥ Bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ.
    8 బాహ్వంతరే మధుజితః శ్రితకౌస్తుభే యా Bāhvantarē madhujitaḥ śritakaustubhē yā
    హారావళీవ హరినీలమయీ విభాతి । Hārāvaḷīva harinīlamayī vibhāti.
    9 కామప్రదా భగవతోఽపి కటాక్షమాలా Kāmapradā bhagavatō’pi kaṭākṣamālā
    కళ్యాణమావహతు మే కమలాలయాయాః ॥ 4 ॥ Kaḷyāṇamāvahatu mē kamalālayāyāḥ.
    10 కాలాంబుదాళిలలితోరసి కైటభారేః Kālāmbuḍāḷilalitōrasi kaiṭabhārēḥ
    ధారాధరే స్ఫురతి యా తటిదంగనేవ । Dhārādhare sphurati yā taṭidaṅganeva.
    11 మాతుస్సమస్తజగతాం మహనీయమూర్తిః Mātussamastajagatāṁ mahanīyamūrtiḥ
    భద్రాణి మే దిశతు భార్గవనందనాయాః ॥ 5 ॥ Bhadrāṇi mē diśatu bhārgavanandanāyāḥ.
    12 ప్రాప్తం పదం ప్రథమతః ఖలు యత్ప్రభావాత్ Prāptaṁ padaṁ prathamataḥ khalu yatprabhāvāt
    మాంగళ్యభాజి మధుమాథిని మన్మథేన । Māṅgaḷyabhāji madhumāthini manmathēna.
    13 మయ్యాపతేత్తదిహ మంథరమీక్షణార్ధం Mayyāpatettadiha mantharamīkṣaṇārthaṁ
    మందాలసం చ మకరాలయకన్యకాయాః ॥ 6 ॥ Mandālasaṁ ca makarālayakanyakāyāḥ.
    14 విశ్వామరేంద్రపదవిభ్రమదానదక్షం Viśvāmarendrapadavibhramadānadakṣaṁ
    ఆనందహేతురధికం మురవిద్విషోఽపి । Ānandahēturadhikaṁ muravidviṣō’pi.
    15 ఈషన్నిషీదతు మయి క్షణమీక్షణార్థం Īṣanniśīdatu mayi kṣaṇamīkṣaṇārthaṁ
    ఇందీవరోదరసహోదరమిందిరాయాః ॥ 7 ॥ Indīvarōdarasahōdaramindirāyāḥ.
    16 ఇష్టా విశిష్టమతయోఽపి యయా దయార్ద్ర Iṣṭā viśiṣṭamatayō’pi yayā dayārdra
    దృష్ట్యా త్రివిష్టపపదం సులభం లభంతే । Dṛṣṭyā trivishṭapapadaṁ sulabhaṁ labhantē.
    17 దృష్టిః ప్రహృష్ట కమలోదరదీప్తిరిష్టాం Dṛṣṭiḥ prahṛṣṭa kamalōdaradīptiriṣṭāṁ
    పుష్టిం కృషీష్ట మమ పుష్కరవిష్టరాయాః ॥ 8 ॥ Puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ.
    18 దద్యాద్దయానుపవనో ద్రవిణాంబుధారా- Dadyāddayānupavanō draviṇāmbudhārā-
    మస్మిన్న కించన విహంగశిశౌ విషణ్ణే । Masminna kiñcana vihangaśiśau viṣaṇṇē.
    19 దుష్కర్మఘర్మమపనీయ చిరాయ దూరం Duṣkarmagharmamapaniyā cirāya dūraṁ
    నారాయణప్రణయినీనయనాంబువాహః ॥ 9 ॥ Nārāyaṇapraṇayinīnāyanāmbuvāhaḥ.
    20 గీర్దేవతేతి గరుడధ్వజసుందరీతి Gīrdevatēti garuḍadhvajasundarīti
    శాకంభరీతి శశిశేఖరవల్లభేతి । Śākambharīti śaśiśēkharavallabhēti.
    21 సృష్టిస్థితిప్రళయకేలిషు సంస్థితాయై Sṛṣṭisthitipraḷayakēliṣu sansthitāyai
    తన్స్యై నమస్త్రిభువనైకగురోస్తరుణ్యై ॥ 10 ॥ Tansyai namastribhuvanaika gurōstaruṇyai.
    22 శ్రుత్యై నమోఽస్తు శుభకర్మఫలప్రసూత్యై Śrutyai namō’stu śubhakarmaphalaprasūtyai
    రత్యై నమోఽస్తు రమణీయగుణార్ణవాయై । Ratyai namō’stu ramaṇīyaguṇārṇavāyai.
    23 శక్త్యై నమోఽస్తు శతపత్రనికేతనాయై Śaktyai namō’stu śatapatranikētanāyai
    పుష్ట్యై నమోఽస్తు పురుషోత్తమవల్లభాయై ॥ 11 ॥ Puṣṭyai namō’stu puruṣōttamavallabhāyai.
    24 నమోఽస్తు నాళీకనిభాననాయై Namō’stu nāḷīkanibhānāyai
    నమోఽస్తు దుగ్ధోదధిజన్మభూమ్యై । Namō’stu dugdhōdadhijanmabhūmyai.
    25 నమోఽస్తు సోమామృతసోదరాయై Namō’stu sōmāmṛtasōdarāyai
    నమోఽస్తు నారాయణవల్లభాయై ॥ 12 ॥ Namō’stu nārāyaṇavallabhāyai.
    26 నమోఽస్తు హేమాంబుజపీఠికాయై Namō’stu hēmāmbujapīṭhikāyai
    నమోఽస్తు భూమండలనాయికాయై । Namō’stu bhūmaṇḍalanāyikāyai.
    27 నమోఽస్తు దేవాదిదయాపరాయై Namō’stu dēvādidayāparāyai
    నమోఽస్తు శారంగాయుధవల్లభాయై ॥ 13 ॥ Namō’stu śāraṅgāyudhavallabhāyai.
    28 నమోఽస్తు దేవ్యై భృగునందనాయై Namō’stu dēvyai bhr̥gunandanāyai
    నమోఽస్తు విష్ణోరురసిస్థితాయై । Namō’stu viṣṇōrurasisthitāyai.
    29 నమోఽస్తు లక్ష్మ్యై కమలాలయాయై Namō’stu lakṣmyai kamalālayāyai
    నమోఽస్తు దామోదరవల్లభాయై ॥ 14 ॥ Namō’stu dāmōdaravallabhāyai.
    30 నమోఽస్తు కాంత్యై కమలేక్షణాయై Namō’stu kāntyai kamalēkṣaṇāyai
    నమోఽస్తు భూత్యై భువనప్రసూత్యై । Namō’stu bhūtyai bhuvanaprasūtyai.
    31 నమోఽస్తు దేవాదిభిరర్చితాయై Namō’stu dēvādibhirarcitāyai
    నమోఽస్తు నందాత్మజవల్లభాయై ॥ 15 ॥ Namō’stu nandātmajavallabhāyai.
    32 సంపత్కరాణి సకలేంద్రియనందనాని Sampatkarāṇi sakalendriyanandanāni
    సామ్రాజ్యదానవిభవాని సరోరుహాక్షి । Sāmrājyadānavibhavāni sarōruḥākṣi.
    33 త్వద్వందనాని దురితోద్ధరణోద్యతాని Tvadvandanāni duritōddharaṇōdyatāni
    మామేవ మాతరనిశం కలయంతు నాన్యే ॥ 16 ॥ Māmeva mātara nishaṁ kalayantu nānye.
    34 యత్కటాక్షసముపాసనావిధిః Yatkaṭākṣasamupāsanāvidhiḥ
    సేవకస్య సకలార్థసంపదః । Sēvakasya sakalārthasampadaḥ.
    35 సంతనోతి వచనాంగమానసైః Santanōti vacanāṅgamānasaiḥ
    త్వాం మురారిహృదయేశ్వరీం భజే ॥ 17 ॥ Tvāṁ murārihṛdayēśvarīṁ bhajē.
    36 సరసిజనిలయే సరోజహస్తే Sarasijanalayē sarōjahastē
    ధవళతమాంశుకగంధమాల్యశోభే । Dhavaḷatamāṁśukagandhamālyashōbhē.
    37 భగవతి హరివల్లభే మనోజ్ఞే Bhagavati harivallabhē manōjñē
    త్రిభువనభూతికరి ప్రసీద మహ్యమ్ ॥ 18 ॥ Tribhuvanabhūtikari prasīda mahyam.
    38 దిగ్ఘస్తిభిః కనకకుంభముఖావసృష్ట Digghastibhiḥ kanakakumbhamukhāvasṛṣṭa
    స్వర్వాహినీ విమలచారుజలప్లుతాంగీమ్ । Svarvāhinī vimalacārujalaplutāṅgīm.
    39 ప్రాతర్నమామి జగతాం జననీమశేష Prātarnamāmi jagatāṁ jananīmaśēṣa
    లోకాధినాథ-గృహిణీం-అమృతాబ్ధిపుత్రీమ్ ॥ 19 ॥ Lōkādinātha-gṛhiṇīṁ-amṛtābdhiputrīm.
    40 కమలే కమలాక్షవల్లభే త్వం Kamalē kamalākṣavallabhē tvaṁ
    కరుణాపూరతరంగితైరపాంగైః । Karuṇāpūrataraṅgitairapāṅgaiḥ.
    41 అవలోకయ మామకించనానాం Avalōkaya māmakiñcanānāṁ
    ప్రథమం పాత్రమకృత్రిమం దయాయాః ॥ 20 ॥ Prathamaṁ pātramakr̥trimaṁ dayāyāḥ.
    42 స్తువంతి యే స్తుతిభిరమూభిరన్వహం Stuvanti yē stutibhiramubhiranvahaṁ
    త్రయీమయీం త్రిభువనమాతరం రమామ్ । Trayīmayīṁ tribhuvanamātaraṁ ramām.
    43 గుణాధికా గురుతర-భాగ్య-భాగినో [భాగినహ్] Guṇādhikā gurutara-bhāgya-bhāgino [bhāginah]
    భవంతి తే భువి బుధభావితాశయాః ॥ 21 ॥ Bhavanti tē bhuvi budhabhāvitāśayāḥ.
    44 సువర్ణధారాస్తోత్రం యచ్ఛంకరాచార్య నిర్మితమ్ । Suvarṇadhārāstōtraṁ yacchankarācārya nirmitam.
    త్రిసంధ్యం యః పఠేన్నిత్యం స కుబేరసమో భవేత్ ॥ Trisaṁdhyaṁ yaḥ paṭhennityaṁ sa kubērasamō bhavēt.

    Kanakadhara Stotram Lyrics In Telugu & English Mix

    vande vandaru mandaramindirananda kandalam
    amandananda sandoha bandhuram sindhurananam

    Angam hare pulaka bhooshanamasrayanthi
    Bhringanga neva mukulabharanam thamalam
    Angikrithakhila vibhuthirapanga leela
    Mangalyadasthu mama mangala devathaya || 1 ||

    Mugdha muhurvidhadhadathi vadhane Murare
    Premathrapapranihithani gathagathani
    Mala dhrishotmadhukareeva maheth pale ya
    Sa ne sriyam dhisathu sagarasambhavaya || 2 ||

    Ameelithaksha madhigamya mudha Mukundam
    Anandakandamanimeshamananga thanthram
    Akekara stiththa kaninika pashma nethram
    Bhoothyai bhavanmama bhjangasayananganaya || 3 ||

    Bahwanthare madhujitha srithakausthube ya
    Haravaleeva nari neela mayi vibhathi
    Kamapradha bhagavatho api kadaksha mala
    Kalyanamavahathu me kamalalayaya || 4 ||

    Kalambudhaalithorasi kaida bhare
    Dharaadhare sphurathi yaa thadinganeva
    Mathu samastha jagatham mahaneeya murthy
    Badrani me dhisathu bhargava nandanaya || 5 ||

    Praptham padam pradhamatha khalu yat prabhavath
    Mangalyabhaji madhu madhini manamathena
    Mayyapadetha mathara meekshanardham
    Manthalasam cha makaralaya kanyakaya || 6 ||

    Viswamarendra padhavee bramadhana dhaksham
    Ananda hethu radhikam madhu vishwoapi
    Eshanna sheedhathu mayi kshanameekshanartham
    Indhivarodhara sahodharamidhiraya || 7 ||

    Ishta visishtamathayopi yaya dhayardhra
    Dhrishtya thravishta papadam sulabham labhanthe
    Hrishtim prahrushta kamlodhara deepthirishtam
    Pushtim krishishta mama pushkravishtaraya || 8 ||

    Dhadyaddhayanu pavanopi dravinambhudaraam
    Asminna kinchina vihanga sisou vishanne
    Dhushkaramagarmmapaneeya chiraya dhooram
    Narayana pranayinee nayanambhuvaha || 9 ||

    Gheerdhevathethi garuda dwaja sundarithi
    Sakambhareethi sasi shekara vallebhethi
    Srishti sthithi pralaya kelishu samsthitha ya
    Thasyai namas thribhvanai ka guros tharunyai || 10 ||

    Sruthyai namosthu shubha karma phala prasoothyai
    Rathyai namosthu ramaneeya gunarnavayai
    Shakthyai namosthu satha pathra nikethanayai
    Pushtayi namosthu purushotthama vallabhayai || 11 ||

    Namosthu naleekha nibhananai
    Namosthu dhugdhogdhadhi janma bhoomayai
    Namosthu somamrutha sodharayai
    Namosthu narayana vallabhayai || 12 ||

    Namosthu hemambhuja peetikayai
    Namosthu bhoo mandala nayikayai
    Namosthu devathi dhaya prayai
    Namosthu Sarngayudha vallabhayai || 13 ||

    Namosthu devyai bhrugu nandanayai
    Namosthu vishnorurasi sthithayai
    Namosthu lakshmyai kamalalayai
    Namosthu dhamodhra vallabhayai || 14 ||

    Namosthu Kanthyai kamalekshanayai
    Namosthu bhoothyai bhuvanaprasoothyai
    Namosthu devadhibhir archithayai
    Namosthu nandhathmaja vallabhayai || 15 ||

    Sampath karaani sakalendriya nandanani
    Samrajya dhana vibhavani saroruhakshi
    Twad vandanani dhuritha haranodhythani
    Mamev matharanisam kalayanthu manye || 16 ||

    Yath Kadaksha samupasana vidhi
    Sevakasya sakalartha sapadha
    Santhanodhi vachananga manasai
    Twaam murari hridayeswareem bhaje || 17 ||

    Sarasija nilaye Saroja haste
    Dhavalatama-Amshuka-Gandha-Maalya-Shobhe |
    Bhagavati Hari-Vallabhe Manojnye
    Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam || 18 ||

    Dhiggasthibhi kanaka kumbha mukha vasrushta
    Sarvahini vimala charu jalaapluthangim
    Prathar namami jagathaam janani masesha
    Lokadhinatha grahini mamrithabhi puthreem || 19 ||

    Kamale Kamalaksha vallabhe twam
    Karuna poora tharingithaira pangai
    Avalokaya mamakinchananam
    Prathamam pathamakrithrimam dhyaya || 20 ||

    Sthuvanthi ye sthuthibhirameeranwaham
    Thrayeemayim thribhuvanamatharam ramam
    Gunadhika guruthara bhagya bhagina
    Bhavanthi the bhuvi budha bhavithasayo || 21 ||

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Email

    Related Posts

    Rama Chandraya Janaka Lyrics In Telugu

    July 29, 2025

    Telugu Christian Songs Lyrics

    July 19, 2025

    Vishnu Sahasranamam Lyrics In Telugu

    July 17, 2025

    Comments are closed.

    Recent Posts

    Shanmuga Kavasam Lyrics In Tamil

    August 9, 2025

    Neele Neele Ambar Par Lyrics In Hindi

    August 9, 2025

    Kanakadhara Stotram Lyrics In Telugu

    August 8, 2025

    Kya Hua Tera Wada Lyrics In Hindi

    August 8, 2025
    Categories
    • Entertainment
    • Hindi lyrics
    • Malayalam Lyrics
    • News
    • Tamil lyrics
    • Telegu lyrics
    Copyright© 2025 All Rights Reserved - Hindilyricsgo
    • Privacy Policy
    • About Us
    • Contact Us

    Type above and press Enter to search. Press Esc to cancel.